Loading...
अथर्ववेद > काण्ड 5 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - इळा, सरस्वती, भारती छन्दः - द्विपदा साम्नीबृहती सूक्तम् - अग्नि सूक्त

    द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒तं र॑क्षन्ति वि॒श्वहा॑ ॥

    स्वर सहित पद पाठ

    द्वार॑: । दे॒वी: । अनु॑ । अ॒स्य॒ । विश्वे॑ । व्र॒तम् । र॒क्ष॒न्ति॒ । वि॒श्वहा॑ ॥२७.७॥


    स्वर रहित मन्त्र

    द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥

    स्वर रहित पद पाठ

    द्वार: । देवी: । अनु । अस्य । विश्वे । व्रतम् । रक्षन्ति । विश्वहा ॥२७.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 7
    Top