Loading...
अथर्ववेद > काण्ड 6 > सूक्त 138

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 2
    सूक्त - अथर्वा देवता - नितत्नीवनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - क्लीबत्व सूक्त

    क्ली॒बं कृ॑ध्योप॒शिन॒मथो॑ कुरी॒रिणं॑ कृधि। अथा॒स्येन्द्रो॒ ग्राव॑भ्यामु॒भे भि॑नत्त्वा॒ण्ड्यौ ॥

    स्वर सहित पद पाठ

    क्ली॒बम् । कृ॒धि॒ । ओ॒प॒शिन॑म् । अथो॒ इति॑ । कु॒री॒रिण॑म् । कृ॒धि॒ । अथ॑ । अ॒स्य॒ । इन्द्र॑: । ग्राव॑ऽभ्याम् । उ॒भे इति॑ । भि॒न॒त्तु॒ । आ॒ण्ड्यौ᳡ ॥१३८.२॥


    स्वर रहित मन्त्र

    क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि। अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥

    स्वर रहित पद पाठ

    क्लीबम् । कृधि । ओपशिनम् । अथो इति । कुरीरिणम् । कृधि । अथ । अस्य । इन्द्र: । ग्रावऽभ्याम् । उभे इति । भिनत्तु । आण्ड्यौ ॥१३८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 2

    Translation -
    May you make him impotent and eunuch and female; then make him wearing a woman's head-dress (kuririnam) - may the resplendent one crush both of his testicles (Andyau) with two pressing-stones (grava-bhyam)

    इस भाष्य को एडिट करें
    Top