अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 3
सूक्त - अथर्वा
देवता - अपचिद् भैषज्यम्
छन्दः - अनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
यः कीक॑साः प्रशृ॒णाति॑ तली॒द्यमव॒तिष्ठ॑ति। निर्हा॒स्तं सर्वं॑ जा॒यान्यं यः कश्च॑ क॒कुदि॑ श्रि॒तः ॥
स्वर सहित पद पाठय: । कीक॑सा: । प्र॒ऽशृ॒णाति॑ । त॒ली॒द्य᳡म् । अ॒व॒ऽतिष्ठ॑ति । नि: । हा॒: । तम् । सर्व॑म् । जा॒यान्य॑म् । य: । क: । च॒ । क॒कुदि॑ । श्रि॒त: ॥८०.३॥
स्वर रहित मन्त्र
यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति। निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥
स्वर रहित पद पाठय: । कीकसा: । प्रऽशृणाति । तलीद्यम् । अवऽतिष्ठति । नि: । हा: । तम् । सर्वम् । जायान्यम् । य: । क: । च । ककुदि । श्रित: ॥८०.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 3
Subject - Jayanya (Through wife)
Translation -
The consumptive disease (got through wife), which reaches the ribs, or which settles down in the soles (talidi) or whatsoever has set in the back (kakudi), all that, may you thrust out.
Comments / Notes -
MANTRA NO 7.80.3AS PER THE BOOK