अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 2
सूक्त - अथर्वा
देवता - अपचिद् भैषज्यम्
छन्दः - परोष्णिक्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
या ग्रैव्या॑ अप॒चितोऽथो॒ या उ॑पप॒क्ष्याः। वि॒जाम्नि॒ या अ॑प॒चितः॑ स्वयं॒स्रसः॑ ॥
स्वर सहित पद पाठया: । ग्रैव्या॑: । अ॒प॒ऽचित॑: । अथो॒ इति॑ । या: । उ॒प॒ऽप॒क्ष्या᳡: । वि॒ऽजाम्नि॑ । या: । अ॒प॒ऽचित॑: । स्व॒य॒म्ऽस्रस॑: ॥८०.२॥
स्वर रहित मन्त्र
या ग्रैव्या अपचितोऽथो या उपपक्ष्याः। विजाम्नि या अपचितः स्वयंस्रसः ॥
स्वर रहित पद पाठया: । ग्रैव्या: । अपऽचित: । अथो इति । या: । उपऽपक्ष्या: । विऽजाम्नि । या: । अपऽचित: । स्वयम्ऽस्रस: ॥८०.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 2
Translation -
The glandular swellings, which are on the neck, or those in the arm-pits, and the glandular swellings, which are on the groins (perineum), are self-oozing (Svayam-srasah).
Comments / Notes -
MANTRA NO 7.80.2AS PER THE BOOK