अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 4
सूक्त - अथर्वा
देवता - अपचिद् भैषज्यम्
छन्दः - अनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
प॒क्षी जा॒यान्यः॑ पतति॒ स आ वि॑शति॒ पूरु॑षम्। तदक्षि॑तस्य भेष॒जमु॒भयोः॒ सुक्ष॑तस्य च ॥
स्वर सहित पद पाठप॒क्षी । जा॒यान्य॑: । प॒त॒ति॒ । स: । आ । वि॒श॒ति॒ । पुरु॑षम् । तत् । अक्षि॑तस्य । भे॒ष॒जम् । उ॒भयो॑: । सुऽक्ष॑तस्य । च॒ ॥८०.४॥
स्वर रहित मन्त्र
पक्षी जायान्यः पतति स आ विशति पूरुषम्। तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥
स्वर रहित पद पाठपक्षी । जायान्य: । पतति । स: । आ । विशति । पुरुषम् । तत् । अक्षितस्य । भेषजम् । उभयो: । सुऽक्षतस्य । च ॥८०.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 4
Translation -
The winged consumptive disease flies. That enters a man. That renowned one is a remedy for both, the one of short duration and the chronic.
Comments / Notes -
MANTRA NO 7.80.4AS PER THE BOOK