अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 6
सूक्त - अथर्वा
देवता - जायान्यः, इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम्। माध्य॑न्दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒ष्ठानो॑ र॒यिम॒स्मासु॑ धेहि ॥
स्वर सहित पद पाठधृ॒षत् । पि॒ब॒ । क॒लशे॑ । सोम॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहा । शू॒र॒ । स॒म्ऽअ॒रे । वसू॑नाम् । माध्यं॑दिने । सव॑ने । आ । वृ॒ष॒स्व॒ । र॒यि॒ऽस्थान॑: । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥८१.२॥
स्वर रहित मन्त्र
धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम्। माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥
स्वर रहित पद पाठधृषत् । पिब । कलशे । सोमम् । इन्द्र । वृत्रऽहा । शूर । सम्ऽअरे । वसूनाम् । माध्यंदिने । सवने । आ । वृषस्व । रयिऽस्थान: । रयिम् । अस्मासु । धेहि ॥८१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 6
Subject - Indrah
Translation -
O resplendent one, O brave killer of evil enemy in the battle for treasures, may you drink the curative juice from the jug unhesitating. At the midday libation, may you drink yourself full. Being a store of riches, may you confirm riches in us.
Comments / Notes -
MANTRA NO 7.81.2AS PER THE BOOK