Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 14
    सूक्त - चातनः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु सृ॒ष्टाः। वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥

    स्वर सहित पद पाठ

    परा॑ । अ॒द्य । दे॒वा: । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथा॑: । य॒न्तु॒ । सृ॒ष्टा: । वा॒चाऽस्ते॑नम् । शर॑व: । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽस‍ि॑तिम् । या॒तु॒ऽधान॑: ॥३.१४॥


    स्वर रहित मन्त्र

    पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः। वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥

    स्वर रहित पद पाठ

    परा । अद्य । देवा: । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथा: । यन्तु । सृष्टा: । वाचाऽस्तेनम् । शरव: । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽस‍ितिम् । यातुऽधान: ॥३.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 14

    Translation -
    May the enlightened ones today exterminate the sinful. May the abuses hurled by him revert to him. May the arrows of the enlightened-ones smite him in the vitals, who strikes with speech. May the tormentor come within the reach (of the weapons) of all.

    इस भाष्य को एडिट करें
    Top