अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 15
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑। यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
स्वर सहित पद पाठय: । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । य: । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधान॑: । य: । अ॒घ्न्याया॑: । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥३.१५॥
स्वर रहित मन्त्र
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः। यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥
स्वर रहित पद पाठय: । पौरुषेयेण । क्रविषा । सम्ऽअङ्क्ते । य: । अश्व्येन । पशुना । यातुऽधान: । य: । अघ्न्याया: । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥३.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 15
Translation -
The tormentor, who feeds on human flesh, and who on the horse-meat, and on the cattle, and who steals away the milk of the inviolable cow, O adorable leader, may you cut off their head with your flame.