Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 22
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    पि॒शङ्ग॑रूपो नभ॒सो व॑यो॒धा ऐ॒न्द्रः शुष्मो॑ वि॒श्वरू॑पो न॒ आग॑न्। आयु॑र॒स्मभ्यं॒ दध॑त्प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचताम् ॥

    स्वर सहित पद पाठ

    पि॒शङ्ग॑ऽरूप: । न॒भ॒स: । व॒य॒:ऽधा: । ऐ॒न्द्र: । शुष्म॑: । वि॒श्वऽरू॑प: । न॒: । आ । अ॒ग॒न् । आयु॑: । अ॒स्मभ्य॑म् । दध॑त् । प्र॒ऽजाम् । च॒ । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ता॒म् ॥४.२३॥


    स्वर रहित मन्त्र

    पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन्। आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥

    स्वर रहित पद पाठ

    पिशङ्गऽरूप: । नभस: । वय:ऽधा: । ऐन्द्र: । शुष्म: । विश्वऽरूप: । न: । आ । अगन् । आयु: । अस्मभ्यम् । दधत् । प्रऽजाम् । च । राय: । च । पोषै: । अभि । न: । सचताम् ॥४.२३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 22

    Translation -
    Brown-coloured, bestower of long-life, the valour of the resplendent Lord, wearing all forms, he has come to us from the heaven. Granting us long span of life, progeny and riches, may he favour us with all-round nourishment.

    इस भाष्य को एडिट करें
    Top