Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 9
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    दैवी॒र्विशः॒ पय॑स्वा॒ना त॑नोषि॒ त्वामिन्द्रं॒ त्वां सर॑स्वन्तमाहुः। स॒हस्रं॒ स एक॑मुखा ददाति॒ यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥

    स्वर सहित पद पाठ

    दैवी॑: । विश॑: । पय॑स्वान् । आ । त॒नो॒षि॒ । त्वाम् । इन्द्र॑म् । त्वाम् । सर॑स्वन्तम् । आ॒हु॒: । स॒हस्र॑म् । स: । एक॑ऽमुखा: । द॒दा॒ति॒ । य: । ब्रा॒ह्म॒णे । ऋ॒ष॒भम् । आ॒ऽजु॒होति॑ ॥४.९॥


    स्वर रहित मन्त्र

    दैवीर्विशः पयस्वाना तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः। सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥

    स्वर रहित पद पाठ

    दैवी: । विश: । पयस्वान् । आ । तनोषि । त्वाम् । इन्द्रम् । त्वाम् । सरस्वन्तम् । आहु: । सहस्रम् । स: । एकऽमुखा: । ददाति । य: । ब्राह्मणे । ऋषभम् । आऽजुहोति ॥४.९॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 9

    Translation -
    Rich in semen, you procreate the, godly progeny. They call you the resplendent one, you the flowing (sarasvati). He, who presents a bull to an intellectual person, as if, bestows a thousand (cow) of one appearance.

    इस भाष्य को एडिट करें
    Top