अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 23
उपे॒होप॑पर्चना॒स्मिन्गो॒ष्ठ उप॑ पृञ्च नः। उप॑ ऋष॒भस्य॒ यद्रेत॒ उपे॑न्द्र॒ तव॑ वी॒र्यम् ॥
स्वर सहित पद पाठउप॑ । इ॒ह । उ॒प॒ऽप॒र्च॒न॒ । अ॒स्मिन् । गो॒ऽस्थे । उप॑ । पृ॒ञ्च॒ । न॒: । उप॑ । ऋ॒ष॒भस्य॑ । यत् । रेत॑: । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्य᳡म् ॥४.२४॥
स्वर रहित मन्त्र
उपेहोपपर्चनास्मिन्गोष्ठ उप पृञ्च नः। उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥
स्वर रहित पद पाठउप । इह । उपऽपर्चन । अस्मिन् । गोऽस्थे । उप । पृञ्च । न: । उप । ऋषभस्य । यत् । रेत: । उप । इन्द्र । तव । वीर्यम् ॥४.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 23
Translation -
May you here, in this our cow-stall, impregnate (the cows); remain with us. What is the seed of the bull, O resplendent Lord, that is; indéed, your might.