अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्नी भुरिग्बृहती
सूक्तम् - अतिथि सत्कार
नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठनि॒ऽधन॑म् । भूत्या॑: । प्र॒ऽजाया॑: । प॒शू॒नाम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.३॥
स्वर रहित मन्त्र
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥
स्वर रहित पद पाठनिऽधनम् । भूत्या: । प्रऽजाया: । पशूनाम् । भवति । य: । एवम् । वेद ॥१०.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 5;
मन्त्र » 3
Translation -
For him the dawn chants hin (a particular sound in chanting of Samans; (hiñkrnoti)); the impeller Lord sings the prelude (the part of Samans, which is chanted by the prastotr); the Lord supreme chants loudly with vigour (the part of the Samans, that is sung by the udgatr); the universal moulder (mechanic) joins in with nourishment (the part of the samans, that is chanted by pratihartr); and all the bounties of Nature sing the finale (the concluding part of Samans); he, who knows this, becomes the abode of prosperity, of progeny and of cattle. (Dawn-usa; hiñkara - Savity; prastotr - Brhaspati; udgata tvastr;pratihastr visvedevah - nidhana)