अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
तस्मा॑ अ॒भ्रो भव॒न्हिङ्कृ॑णोति स्त॒नय॒न्प्र स्तौ॑ति।
स्वर सहित पद पाठतस्मै॑ । अ॒भ्र: । भव॑न् । हिङ् । कृ॒णो॒ति॒ । स्त॒नय॑न् । प्र । स्तौ॒ति॒ ॥१०.६॥
स्वर रहित मन्त्र
तस्मा अभ्रो भवन्हिङ्कृणोति स्तनयन्प्र स्तौति।
स्वर रहित पद पाठतस्मै । अभ्र: । भवन् । हिङ् । कृणोति । स्तनयन् । प्र । स्तौति ॥१०.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 5;
मन्त्र » 6
Translation -
For him the cloud, while forming chants hin; while thundering it sings the prelude; while lightning it joins in; while raining it chants loudly; while petering out (disappearing) it sings the finale; he, who knows this, becomes the abode of prosperity, of progeny, and of cattle (Abhrah formation - hiñkara; Thundering - prastoty; Lightning - pratiharty; Raining - udgaty; Peteringout. nidhana)