Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - त्रिपदा विराडनुष्टुप् सूक्तम् - अतिथि सत्कार

    अति॑थी॒न्प्रति॑ पश्यति हिङ्कृणोत्य॒भि व॑दति॒ प्र स्तौत्यु॑द॒कं याच॒त्युद्गा॑यति।

    स्वर सहित पद पाठ

    अति॑थीन् । प्रति॑ । प॒श्य॒ति॒ । हिङ् । कृ॒णो॒ति॒ । अ॒भि । व॒द॒ति॒ । प्र । स्तौ॒ति॒ । उ॒द॒कम् । या॒च॒ति॒ । उत् । गा॒य॒ति॒ ॥१०.८॥


    स्वर रहित मन्त्र

    अतिथीन्प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति।

    स्वर रहित पद पाठ

    अतिथीन् । प्रति । पश्यति । हिङ् । कृणोति । अभि । वदति । प्र । स्तौति । उदकम् । याचति । उत् । गायति ॥१०.८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 5; मन्त्र » 8

    Translation -
    When he looks face to face at his guests, he, as if, chants hin; when he greets them, he sings the prelude; when he calls for water (for the guests), he chants loudly: when he presents, he, as if, joins in, the residue or remnant of meal is, as if, singing the finale; he, who knows this, becomes the abode of prosperity, of progeny and of cattle. (Faces guests - hiñkära; Greets guest - prastoty; Gives water - udgatr; Presents food - pratihartr; Remnant - nidhana) -

    इस भाष्य को एडिट करें
    Top