अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - अतिथि सत्कार
अति॑थी॒न्प्रति॑ पश्यति हिङ्कृणोत्य॒भि व॑दति॒ प्र स्तौत्यु॑द॒कं याच॒त्युद्गा॑यति।
स्वर सहित पद पाठअति॑थीन् । प्रति॑ । प॒श्य॒ति॒ । हिङ् । कृ॒णो॒ति॒ । अ॒भि । व॒द॒ति॒ । प्र । स्तौ॒ति॒ । उ॒द॒कम् । या॒च॒ति॒ । उत् । गा॒य॒ति॒ ॥१०.८॥
स्वर रहित मन्त्र
अतिथीन्प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति।
स्वर रहित पद पाठअतिथीन् । प्रति । पश्यति । हिङ् । कृणोति । अभि । वदति । प्र । स्तौति । उदकम् । याचति । उत् । गायति ॥१०.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 5;
मन्त्र » 8
Translation -
When he looks face to face at his guests, he, as if, chants hin; when he greets them, he sings the prelude; when he calls for water (for the guests), he chants loudly: when he presents, he, as if, joins in, the residue or remnant of meal is, as if, singing the finale; he, who knows this, becomes the abode of prosperity, of progeny and of cattle. (Faces guests - hiñkära; Greets guest - prastoty; Gives water - udgatr; Presents food - pratihartr; Remnant - nidhana) -