Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - गौः छन्दः - आर्ची बृहती सूक्तम् - गौ सूक्त

    प्र॒जाप॑तिश्च परमे॒ष्ठी च॒ शृङ्गे॒ इन्द्रः॒ शिरो॑ अ॒ग्निर्ल॒लाटं॑ य॒मः कृका॑टम् ॥

    स्वर सहित पद पाठ

    प्र॒जाऽप॑ति: । च॒ । प॒र॒मे॒ऽस्थी । च॒ । शृङ्गे॒ इति॑ । इन्द्र॑: । शिर॑: । अ॒ग्नि: । ल॒लाट॑म् । य॒म: । कृका॑टम् ॥१२.१॥


    स्वर रहित मन्त्र

    प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥

    स्वर रहित पद पाठ

    प्रजाऽपति: । च । परमेऽस्थी । च । शृङ्गे इति । इन्द्र: । शिर: । अग्नि: । ललाटम् । यम: । कृकाटम् ॥१२.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 1

    Translation -
    The Lord of creatures (Prajpati) and Lord in highest abode are his two horns; the resplendent Lord (Indra) is his head; the adorable Lord (Agni) is his forehead; the Controller Lord (Yama) is his joint of the neck.

    इस भाष्य को एडिट करें
    Top