अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 11
चेतो॒ हृद॑यं॒ यकृ॑न्मे॒धा व्र॒तं पु॑री॒तत् ॥
स्वर सहित पद पाठचेत॑: । हृद॑यम् । यकृ॑त् । मे॒धा । व्र॒तम् । पु॒रि॒ऽतत् ॥१२.११॥
स्वर रहित मन्त्र
चेतो हृदयं यकृन्मेधा व्रतं पुरीतत् ॥
स्वर रहित पद पाठचेत: । हृदयम् । यकृत् । मेधा । व्रतम् । पुरिऽतत् ॥१२.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 11
Translation -
Thoughtfulness (cetah) is his heart (hrdaya); intelligence (medha) is his liyer (yakrt); and the vow (vrata) is his intestines (puritat).