Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - गौः छन्दः - आर्च्यनुष्टुप् सूक्तम् - गौ सूक्त

    वि॒द्युज्जि॒ह्वा म॒रुतो॒ दन्ता॑ रे॒वती॑र्ग्री॒वाः कृत्ति॑का स्क॒न्धा घ॒र्मो वहः॑ ॥

    स्वर सहित पद पाठ

    वि॒द्युत् । जि॒ह्वा । म॒रुत॑: । दन्ता॑: । रे॒वती॑: । ग्री॒वा: । कृत्ति॑का: । स्क॒न्धा: । घ॒र्म: । वह॑: ॥१२.३॥


    स्वर रहित मन्त्र

    विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥

    स्वर रहित पद पाठ

    विद्युत् । जिह्वा । मरुत: । दन्ता: । रेवती: । ग्रीवा: । कृत्तिका: । स्कन्धा: । घर्म: । वह: ॥१२.३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 3

    Translation -
    Lighting is his tongue (jihva); the cloud-bearing winds are his teeth (dantih); Revatis are his tendons (grivah) of the neck; Krttikas are his shoulders (skandhah); the cauldron (ghuma) of hot drink is his withers or shoulder-bar (vahah).

    इस भाष्य को एडिट करें
    Top