Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 14/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - वरुणो अथवा यमः
छन्दः - अनुष्टुप्
सूक्तम् - कुलपाकन्या सूक्त
असि॑तस्य ते॒ ब्रह्म॑णा क॒श्यप॑स्य॒ गय॑स्य च। अ॑न्तःको॒शमि॑व जा॒मयो ऽपि॑ नह्यामि ते॒ भग॑म्।।४।।
स्वर सहित पद पाठअसि॑तस्य । ते॒ । ब्रह्म॑णा । क॒श्यप॑स्य । गय॑स्य । च॒ । अ॒न्त॒:को॒शम्ऽइ॑व । जा॒मय॑: । अपि॑ । न॒ह्या॒मि॒ । ते॒ । भग॑म् ॥
स्वर रहित मन्त्र
असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च। अन्तःकोशमिव जामयो ऽपि नह्यामि ते भगम्।।४।।
स्वर रहित पद पाठअसितस्य । ते । ब्रह्मणा । कश्यपस्य । गयस्य । च । अन्त:कोशम्ऽइव । जामय: । अपि । नह्यामि । ते । भगम् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 14; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−असितस्य। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति षिञ् बन्धने-क्त, नञ्समासः। अबद्धस्य, मुक्तस्य। ब्रह्मणा। १।८।४। वेदज्ञानकारणेन। कश्यपस्य। कश शब्दे−बाहुलकात् करणे-यत्। कशति अनेनेति कश्यं सुखकरो रसः। कश्य+पा पाने-क। कश्यं सोमरसं पिबतीति कश्यपः। सोमपानशीलस्य। गयस्य। गै गाने-घञ्, पृषोदरादित्वात् ह्रस्वः। गेयस्य कीर्तनीयस्य। अन्तः कोशम्−कुश संश्लेषणे−अधिकरणे घञ्। वस्त्रादिधारणाय आवरणम्, मञ्जूषाम्। जामयः। १।४।१। कुलस्त्रियः, माताभगिन्यादयः। अपि। अवधारणे, अवश्यम्। नह्यामि। णह बन्धने-श्यन्। बध्नामि। भगम्। म० १। ऐश्वर्यम् ॥४॥
इस भाष्य को एडिट करें