Loading...
अथर्ववेद > काण्ड 1 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 14/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - वरुणो अथवा यमः छन्दः - ककुम्मत्यनुष्टुप् सूक्तम् - कुलपाकन्या सूक्त

    भग॑मस्या॒ वर्च॒ आदि॒ष्यधि॑ वृ॒क्षादि॑व॒ स्रज॑म्। म॒हाबु॑ध्न इव॒ पर्व॑तो॒ ज्योक्पि॒तृष्वा॑स्ताम् ॥

    स्वर सहित पद पाठ

    भग॑म् । अ॒स्या॒: । वर्च॑: । आ । अ॒दि॒षि॒ । अधि॑ । वृ॒क्षात्ऽइ॑व । स्रज॑म् ।म॒हाबु॑ध्न:ऽइव । ‌पर्व॑त: । ज्योक् । पि॒तृषु॑ । आ॒स्ता॒म् ॥


    स्वर रहित मन्त्र

    भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम्। महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥

    स्वर रहित पद पाठ

    भगम् । अस्या: । वर्च: । आ । अदिषि । अधि । वृक्षात्ऽइव । स्रजम् ।महाबुध्न:ऽइव । ‌पर्वत: । ज्योक् । पितृषु । आस्ताम् ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 14; मन्त्र » 1

    टिप्पणीः - १−भगम्। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति भज सेवायाम्−घ प्रत्ययः। चजोः कु घिण्ण्यतोः। पा० ७।३।५२। इति घत्वम्। भगः। धननाम निघ० २।१०। श्रियम्, ऐश्वर्यम् कीर्त्तिम्। अस्याः। नवोढायाः स्त्रियाः सकाशात्। वर्चः। १।९।४। रूपम्। तेजः। आ+अदिषि। आङ् पूर्वकात् डुदाञ् आदाने-लुङ्। आङो दोऽनास्यविहरणे। पा० १।३।२०। इति आत्मनेपदम्। अहं गृहीतवान् प्राप्तवानस्मि। अधि। पञ्चम्यर्थानुवादी। उपरि। वृक्षात् इव। १।२।३। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्ष वरणे-क। वृक्ष्यते व्रियते सेव्यते छायाफलार्थम्। विटपाद् यथा। स्रजम्। ऋत्विग्दधृक्स्रग्दिगुष्णिक्०। पा० ३।२।५९। इति सृज विसर्गे−क्विन्। सृजति ददाति शोभामिति स्रक्। पुष्पमालाम्। महाबुध्नः। बन्धेर्ब्रधिबुधी च। उ० ३।५। इति बन्ध बन्धने−नक्, बुधादेशश्च। विशालमूलः, दृढमूलः। पर्वतः। १।१२।३। शैलः। भूधरः। ज्योक्। १।६।३। चिरकालम्। पितृषु। १।२।१। रक्षकेषु। जनकवत् मान्येषु, मातापित्रादिषु बन्धुषु। आस्ताम्। आस उपवेशने−लोट्। तिष्ठतु। निवसतु ॥१॥

    इस भाष्य को एडिट करें
    Top