Loading...
अथर्ववेद > काण्ड 1 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 22/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - सूर्यः छन्दः - अनुष्टुप् सूक्तम् - हृद्रोगकामलाशन सूक्त

    परि॑ त्वा॒ रोहि॑तै॒र्वर्णै॑र्दीर्घायु॒त्वाय॑ दध्मसि। यथा॒यम॑र॒पा अस॒दथो॒ अह॑रितो॒ भुव॑त् ॥

    स्वर सहित पद पाठ

    परि॑ । त्चा॒ । रोहि॑तै: । वर्णै॑: । दी॒र्घा॒यु॒ऽत्वाय॑ । द॒ध्म॒सि॒ । यथा॑ । अ॒यम् । अ॒र॒पा: । अस॑त् । अथो॒ इति॑ । अह॑रित: । भुव॑त् ॥


    स्वर रहित मन्त्र

    परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि। यथायमरपा असदथो अहरितो भुवत् ॥

    स्वर रहित पद पाठ

    परि । त्चा । रोहितै: । वर्णै: । दीर्घायुऽत्वाय । दध्मसि । यथा । अयम् । अरपा: । असत् । अथो इति । अहरित: । भुवत् ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 22; मन्त्र » 2

    टिप्पणीः - २−त्वा। त्वां रोगिणम्। रोहितैः। म० १। लोहितैः, रक्तैः वर्णैः। म० १। रङ्गैः। रञ्जनैः। दीर्घायुत्वाय। दीर्घ−आयुत्वाय। छन्दसीणः। उ० १।२। इण् गतौ−उण् भावे त्व प्रत्ययः। चिरकालजीवनाय। परिदध्मसि। म० १। सर्वतः पोषयामः। अरपाः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति−रप लप कथने−असुन्। रपो रिप्रमिति पापनामनी भवतः−निरु० ४।२१। अपापः, नीरुजः, नीरोगः। असत्। अस सत्तायाम्−लेट्। भवेत्। अथो। अथ−उ। तदनन्तरम् एव। अहरितः। हृश्याभ्यामितन्। उ० ३।९३। इति न+हृञ् हरणे−इतन्। पीतवर्णरहितः। भुवत्। भू सत्तायाम्−लेट्। भवेत् ॥

    इस भाष्य को एडिट करें
    Top