Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 11
    सूक्त - अध्यात्म अथवा व्रात्य देवता - स्वराट् गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    स यत्प॒शूननु॒व्यच॑लद्रु॒द्रो भू॒त्वानु॒व्यचल॒दोष॑धीरन्ना॒दीः कृ॒त्वा ॥

    स्वर सहित पद पाठ

    स: । यत् । प॒शून् । अनु॑ । वि॒ऽअच॑लत् । रु॒द्र: । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । ओष॑धी: । अ॒न्न॒ऽअ॒दी: । कृ॒त्वा ॥१४.११॥


    स्वर रहित मन्त्र

    स यत्पशूननुव्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा ॥

    स्वर रहित पद पाठ

    स: । यत् । पशून् । अनु । विऽअचलत् । रुद्र: । भूत्वा । अनुऽव्यचलत् । ओषधी: । अन्नऽअदी: । कृत्वा ॥१४.११॥

    अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 11

    टिप्पणीः - ११, १२−(पशून्)जीवजन्तून् (रुद्रः) रुङ् हिंसायाम्-क्विप् तुक् च+रुङ् हिंसायाम्-ड। शत्रुनाशकः (ओषधीः) यवव्रीह्यादिरूपाः (ओषधीभिः) यवव्रीह्यादिभिः (अन्नादीभिः)जीवनरक्षिकाभिः। अन्यत् पूर्ववत्-म० १, २ ॥

    इस भाष्य को एडिट करें
    Top