Loading...
अथर्ववेद > काण्ड 15 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 18/ मन्त्र 2
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    यद॑स्य॒दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑ ॥

    स्वर सहित पद पाठ

    यत् । अ॒स्य॒ । दक्षि॑णम् । अक्षि॑ । अ॒सौ । स: । आ॒दि॒त्य: । यत् । अ॒स्य॒ । स॒व्यम् । अक्षि॑ । अ॒सौ । स: । च॒न्द्रमा॑: ॥१८.२॥


    स्वर रहित मन्त्र

    यदस्यदक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥

    स्वर रहित पद पाठ

    यत् । अस्य । दक्षिणम् । अक्षि । असौ । स: । आदित्य: । यत् । अस्य । सव्यम् । अक्षि । असौ । स: । चन्द्रमा: ॥१८.२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 18; मन्त्र » 2

    टिप्पणीः - १, २−(यत्) (अस्य) (दक्षिणम्) अवामम् (अक्षि) नेत्रम् (असौ) (सः) प्रसिद्धः (आदित्यः) आदीप्यमानःसूर्यः (सव्यम्) वामम् (चन्द्रमाः) आह्लादकश्चन्द्रलोकः। अन्यत् पूर्ववत् सुगमंच ॥

    इस भाष्य को एडिट करें
    Top