Loading...
अथर्ववेद > काण्ड 15 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 18/ मन्त्र 5
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी उष्णिक् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    अह्ना॑प्र॒त्यङ्व्रात्यो॒ रात्र्या॒ प्राङ्नमो॒ व्रात्या॑य ॥

    स्वर सहित पद पाठ

    अह्ना॑ । प्र॒त्यङ् । व्रात्य॑: । रात्र्या॑ । प्राङ् । नम॑: । व्रात्या॑य ॥१८.५॥


    स्वर रहित मन्त्र

    अह्नाप्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥

    स्वर रहित पद पाठ

    अह्ना । प्रत्यङ् । व्रात्य: । रात्र्या । प्राङ् । नम: । व्रात्याय ॥१८.५॥

    अथर्ववेद - काण्ड » 15; सूक्त » 18; मन्त्र » 5

    टिप्पणीः - ५−(अह्ना) दिनेन सह (प्रत्यङ्) प्रति+अञ्चु गतिपूजनयोः-क्विन्।प्रतिगतः। अभिमुखः (व्रात्यः) सत्यव्रतधारी पुरुषः (रात्र्या) (प्राङ्)प्र+अञ्चु गतिपूजनयोः-क्विन्। प्रकर्षेण गतः। अग्रगामी (नमः) सत्कारः (व्रात्याय) सत्यव्रतधारिणे विदुषे ॥

    इस भाष्य को एडिट करें
    Top