अथर्ववेद - काण्ड 15/ सूक्त 18/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अह्ना॑प्र॒त्यङ्व्रात्यो॒ रात्र्या॒ प्राङ्नमो॒ व्रात्या॑य ॥
स्वर सहित पद पाठअह्ना॑ । प्र॒त्यङ् । व्रात्य॑: । रात्र्या॑ । प्राङ् । नम॑: । व्रात्या॑य ॥१८.५॥
स्वर रहित मन्त्र
अह्नाप्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥
स्वर रहित पद पाठअह्ना । प्रत्यङ् । व्रात्य: । रात्र्या । प्राङ् । नम: । व्रात्याय ॥१८.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 18; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अह्ना) दिनेन सह (प्रत्यङ्) प्रति+अञ्चु गतिपूजनयोः-क्विन्।प्रतिगतः। अभिमुखः (व्रात्यः) सत्यव्रतधारी पुरुषः (रात्र्या) (प्राङ्)प्र+अञ्चु गतिपूजनयोः-क्विन्। प्रकर्षेण गतः। अग्रगामी (नमः) सत्कारः (व्रात्याय) सत्यव्रतधारिणे विदुषे ॥
इस भाष्य को एडिट करें