अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 5
सूक्त - उषा,दुःस्वप्ननासन
देवता - साम्नी पङ्क्ति
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
उ॒षा दे॒वी वा॒चासं॑विदा॒ना वाग्दे॒व्युषसा॑ संविदा॒ना ॥
स्वर सहित पद पाठउ॒षा: । दे॒वी । वा॒चा । स॒म्ऽवि॒दा॒ना । वाक् । दे॒वी । उषसा॑ । स॒म्ऽवि॒दा॒ना ॥६.५॥
स्वर रहित मन्त्र
उषा देवी वाचासंविदाना वाग्देव्युषसा संविदाना ॥
स्वर रहित पद पाठउषा: । देवी । वाचा । सम्ऽविदाना । वाक् । देवी । उषसा । सम्ऽविदाना ॥६.५॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(उषाः) प्रभातवेला (देवी) दिव्यगुणवती (वाचा) वाण्या सह (संविदाना) संगच्छमाना (वाक्) (देवी) (उषसा) प्रभातवेलया सह (संविदाना)संगच्छमाना ॥
इस भाष्य को एडिट करें