Loading...
अथर्ववेद > काण्ड 16 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 10
    सूक्त - उषा,दुःस्वप्ननासन देवता - आर्ची उष्णिक् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    अना॑गमिष्यतो॒वरा॒नवि॑त्तेः संक॒ल्पानमु॑च्या द्रु॒हः पाशा॑न् ॥

    स्वर सहित पद पाठ

    अना॑गमिष्यत: । वरा॑न् । अवि॑त्ते: । स॒म्ऽक॒ल्पान् । अमु॑च्या: । द्रु॒ह: । पाशा॑न् ॥६.१०॥


    स्वर रहित मन्त्र

    अनागमिष्यतोवरानवित्तेः संकल्पानमुच्या द्रुहः पाशान् ॥

    स्वर रहित पद पाठ

    अनागमिष्यत: । वरान् । अवित्ते: । सम्ऽकल्पान् । अमुच्या: । द्रुह: । पाशान् ॥६.१०॥

    अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 10

    टिप्पणीः - १०−(अनागमिष्यतः)अनागमनमिच्छतः (वरान्) श्रेष्ठफलान् (अवित्तेः) दरिद्रतायाः (संकल्पान्)विचारान् (अमुच्याः) मुच्लृ मोचने-क, ङीप्। अमोचनशीलायाः (द्रुहः)अनिष्टचिन्तायाः (पाशान्) बन्धान् ॥

    इस भाष्य को एडिट करें
    Top