अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 1
सूक्त - उषा,दुःस्वप्ननासन
देवता - प्राजापत्या अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
अजै॑ष्मा॒द्यास॑नामा॒द्याभू॒मना॑गसो व॒यम् ॥
स्वर सहित पद पाठअजै॑ष्म । अ॒द्य । अस॑नाम । अ॒द्य । अभू॑म । अना॑गस: । व॒यम् ॥६.१॥
स्वर रहित मन्त्र
अजैष्माद्यासनामाद्याभूमनागसो वयम् ॥
स्वर रहित पद पाठअजैष्म । अद्य । असनाम । अद्य । अभूम । अनागस: । वयम् ॥६.१॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अजैष्म) वयं जितवन्तः (अद्य) इदानीम् (असनाम) षण संभक्तौ-लङ्। वयं लब्धवन्तः (अद्य) (अभूम) (अनागसः) निर्दोषाः (वयम्) पुरुषार्थिनः ॥
इस भाष्य को एडिट करें