अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 5
सूक्त - अथर्वा
देवता - चन्द्रमा अथवा जङ्गिडः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्। अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ॥
स्वर सहित पद पाठश॒ण: । च॒ । मा॒ । ज॒ङ्गि॒ड: । च॒ । विस्क॑न्धात् । अ॒भि । र॒क्ष॒ता॒म् । अर॑ण्यात् । अ॒न्य:। आऽभृ॑त: । कृ॒ष्या: । अ॒न्य: । रसे॑भ्य: ॥४.५॥
स्वर रहित मन्त्र
शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम्। अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥
स्वर रहित पद पाठशण: । च । मा । जङ्गिड: । च । विस्कन्धात् । अभि । रक्षताम् । अरण्यात् । अन्य:। आऽभृत: । कृष्या: । अन्य: । रसेभ्य: ॥४.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५–शणः। शण दाने, गतौ–पचाद्यच्। दानम्। आत्मसमर्पणम्। गतिः। उद्योगः। जङ्गिडः। म० १। पापभक्षकः परमेश्वरः। औषधम्। अभि। अभितः, सर्वतः। रक्षताम्। उभौ पालयताम्। अरण्यात्। अर्तेर्निच्च। उ० ३।१०२। इति ऋ गतौ–अन्य प्रत्ययः। ऋच्छन्ति गच्छन्ति तपस्विनो यत्र। यद्वा। अघ्न्यादयश्च। उ० ४।११२। इति नञ्+रम–यत्। अरमणं शरीरश्रमो यत्र। तपःसाधनात् विद्याभ्यासात्। अन्यः। माछाशसिभ्यो यः। उ० ४।१०९। इति अन जीवने–यः। एकतरः। आभृतः। अ० १।६।४। हस्य भः। आहृतः। आनीतः। कृष्याः। इगुपधात् कित्। उ० ४।१२०। इति कृष विलेखने–इन्, स च कित्। कर्षणात्। अनुसन्धानात्। अन्वेषणात्। रसेभ्यः। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति रस आस्वादे, स्नेहे–घ। रस्यते अनुभूयत इति रसः। रसानां वीर्याणां प्राप्तये। अथवा। आनन्दानामनुभवाय ॥
इस भाष्य को एडिट करें