Loading...
अथर्ववेद > काण्ड 20 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 5
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३१

    उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्योरत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत्। म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥

    स्वर सहित पद पाठ

    उ॒त । स्म॒ । सद्म॑ । ह॒र्य । त॒स्य॑ । प॒स्त्यो॑: । न । वाज॑म् । हरि॑ऽवान् । अ॒चि॒क्र॒दत् ॥ म॒ही । चि॒त् । हि । धि॒ष्णा॑ । अह॑र्यत् । ओज॑सा । बृ॒हत् । वय॑: । द॒धि॒षे॒ । ह॒र्य॒त: । चि॒त् । आ ॥३१.५॥


    स्वर रहित मन्त्र

    उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवाँ अचिक्रदत्। मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥

    स्वर रहित पद पाठ

    उत । स्म । सद्म । हर्य । तस्य । पस्त्यो: । न । वाजम् । हरिऽवान् । अचिक्रदत् ॥ मही । चित् । हि । धिष्णा । अहर्यत् । ओजसा । बृहत् । वय: । दधिषे । हर्यत: । चित् । आ ॥३१.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 5

    टिप्पणीः - −(उत) अवश्यम् (स्म) एव (सद्म) गृहम् (हर्यतस्य) कमनीयस्य (पस्त्योः) जनेर्यक्। उ०४।१११। पस बाधे ग्रन्थे च-यक्, तुगागमः। पस्त्यं गृहनाम-निघ–०३।४। द्यावापृथिव्योर्मध्ये (अत्यः) अ०२०।११।९। अश्वः (न) यथा (वाजम्) अन्नम् (हरिवान्) हरयो मनुष्यनाम-निघ०२।३। उत्तममनुष्योपेतः (अचिक्रदत्) अ०३।३।१। क्रदि आह्वाने-ण्यन्ताल् लुङ्, नुमभावः। आहूतवान् (मही) पूजनीया (चित्) अवश्यम् (हि) (धिषणा) धृषेर्धिष च सञ्ज्ञायाम्। उ०२।८२। इति ञिधृषा प्रागल्भे-क्यु, धिषादेश्च। यद्वा, धिष शब्दे-क्यु, टाप्, धिषणा वाङ्नाम-निघ०१।११। वेदवाणी (अहर्यत्) अकामयत (ओजसा) बलेन (बृहत्) महत् (वयः) जीवनम् (दधिषे) दधातेः लिट्। त्वं धारितवानसि (हर्यतः) कमनीयः (चित्) अपि (आ) समन्तात् ॥

    इस भाष्य को एडिट करें
    Top