Loading...
अथर्ववेद > काण्ड 3 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 4/ मन्त्र 5
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - राजासंवरण सूक्त

    आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्। तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त्स उ॑पे॒दमेहि॑ ॥

    स्वर सहित पद पाठ

    आ । प्र । द्र॒व॒ । प॒र॒मस्या॑: । प॒रा॒ऽवत॑: । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् । तत् । अ॒यम् । राजा॑ । वरु॑ण: । तथा॑ । आ॒ह॒ । स: । त्वा॒ । अ॒यम् । अ॒ह्व॒त् । स: । उप॑ । इ॒दम् । आ । इ॒हि॒ ॥४.५॥


    स्वर रहित मन्त्र

    आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम्। तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥

    स्वर रहित पद पाठ

    आ । प्र । द्रव । परमस्या: । पराऽवत: । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् । तत् । अयम् । राजा । वरुण: । तथा । आह । स: । त्वा । अयम् । अह्वत् । स: । उप । इदम् । आ । इहि ॥४.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 4; मन्त्र » 5

    टिप्पणीः - ५−(आ)। आगत्य। (प्र द्रव)। द्रु गतौ। प्रकर्षेण प्राप्नुहि। (परमस्याः)। स्याडागमः। अत्यन्तात्। (परावतः)। उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति उपसर्गसाधने धात्वर्थे स्वार्थे वतिः प्रत्ययः। परावतः प्रेरितवतः परागताद्वा-निरु० ११।४८। दूरदेशात्। (शिवे)। मङ्गलकारिण्यौ। (ते)। तुभ्यम्। (द्यावापृथिवी)। सूर्यभूमी। तत्रस्थाः पदार्था इत्यर्थः। (स्ताम्)। भवताम्। (तत्)। प्रसिद्धं वचनम्। (अयम्)। सर्वव्यापकः। (राजा)। ईश्वरः। समर्थः। (वरुणः)। वरणीयः। परमेश्वरः। (तथा)। तेनैव प्रकारेण। (आह)। ब्रूञ् व्यक्तायां वाचि-लट्। ब्रुवः पञ्चानामादित आहो ब्रुवः। पा० ३।४।८४। इति आहादेशः परस्मैपदे। ब्रवीति। कथयति। (अह्वत्)। ह्वेञ्-लुङ्। आहूतवान्। (उप)। पूजायाम्। (इहि)। इण् गतौ। प्राप्नुहि। अन्यत् सुगमम् ॥

    इस भाष्य को एडिट करें
    Top