Loading...
अथर्ववेद > काण्ड 4 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 1/ मन्त्र 5
    सूक्त - वेनः देवता - बृहस्पतिः, आदित्यः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - ब्रह्मविद्या सूक्त

    स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्। अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥

    स्वर सहित पद पाठ

    स: । बु॒ध्न्यात् । आ॒ष्ट्र॒ । ज॒नुष॑: । अ॒भि । अग्र॑म् । बृह॒स्पति॑: । दे॒वता॑ । तस्य॑ । स॒म्ऽराट् । अह॑: । यत् । शु॒क्रम् । ज्योति॑ष: । जनि॑ष्ट । अथ॑ । द्यु॒ऽमन्त॑: । वि । व॒स॒न्तु॒ । विप्रा॑: ॥१.५॥


    स्वर रहित मन्त्र

    स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्। अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥

    स्वर रहित पद पाठ

    स: । बुध्न्यात् । आष्ट्र । जनुष: । अभि । अग्रम् । बृहस्पति: । देवता । तस्य । सम्ऽराट् । अह: । यत् । शुक्रम् । ज्योतिष: । जनिष्ट । अथ । द्युऽमन्त: । वि । वसन्तु । विप्रा: ॥१.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 1; मन्त्र » 5

    टिप्पणीः - ५−(सः) म० ४। ईश्वरः (बुध्न्यात्) म० १। मूले भवाद् देशात् (आष्ट्र) अशू व्याप्तौ-छान्दसो लुङ्। आष्ट। आश्नुत। व्याप्नोत् (जनुषः) म० २। प्रादुर्भूतस्य संसारस्य (अभि) अभितः सर्वतः (अग्रम्) उपरिभागम् (बृहस्पतिः) बृहतां लोकानां स्वामी (देवता) देवात् तल्। पा० ५।४।२७। इति स्वार्थे तल्। देवः। प्रकाशमानः परमेश्वरः (तस्य) जनुषो जगतः (सम्राट्) सत्सूद्विष०। पा० ३।२।६१। इति सम्+राजृ दीप्त्यैश्वर्ययोः क्विप्। मो राजि समः क्वौ। पा० ८।३।२५। इति समो मस्य अनुस्वाराभावः। सम्यक् राजमानः। राजाधिराजः। चक्रवर्त्ती (अहः) दिनम् (यत्) यस्मात् कारणात् (शुक्रम्) अ० २।१२।५। दीप्यमानम् (ज्योतिषः) अ० १।९।१। द्योतमानात् परमेश्वरात् (जनिष्ट) जनी प्रादुर्भावे लुङ्, अडभावः। प्रादुरभूत् (अथ) अनन्तरम्। तस्मात् कारणात् (द्युमन्तः) दीप्तिमन्तः (वि वसन्तु) विविधं वर्तन्ताम् (विप्राः) अ० ३।३।२। विप्राणां व्यापनकर्मणामिन्द्रियाणाम्-निरु० १४।१३। इन्द्रियाणि। मेधाविनः पुरुषाः ॥

    इस भाष्य को एडिट करें
    Top