Loading...
अथर्ववेद > काण्ड 4 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 2
    सूक्त - बादरायणिः देवता - अप्सराः छन्दः - अनुष्टुप् सूक्तम् - वाजिनीवान् ऋषभ सूक्त

    वि॑चिन्व॒तीमा॑कि॒रन्ती॑मप्स॒रां सा॑धुदे॒विनी॑म्। ग्लहे॑ कृ॒तानि॑ गृह्णा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥

    स्वर सहित पद पाठ

    वि॒ऽचि॒न्व॒तीम् । आ॒ऽकि॒रन्ती॑म् । अ॒प्स॒राम् । सा॒धु॒ऽदे॒विनी॑म् । ग्लहे॑ । कृ॒तानि॑ । गृ॒ह्णा॒नाम् । अ॒प्स॒राम् । ताम् । इ॒ह । हु॒वे॒ ॥३८.२॥


    स्वर रहित मन्त्र

    विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम्। ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥

    स्वर रहित पद पाठ

    विऽचिन्वतीम् । आऽकिरन्तीम् । अप्सराम् । साधुऽदेविनीम् । ग्लहे । कृतानि । गृह्णानाम् । अप्सराम् । ताम् । इह । हुवे ॥३८.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 2

    टिप्पणीः - २−(विचिन्वतीम्) चिञ् चयने-शतृ। संघीकुर्वतीम् (आकिरन्तीम्) कॄ विक्षेपे-शतृ। विक्षिपन्तीम् (गृह्णानाम्) ग्रह उपादाने-शानच्। आददानाम्। अन्यत् पूर्ववत् म० २ ॥

    इस भाष्य को एडिट करें
    Top