Loading...
अथर्ववेद > काण्ड 6 > सूक्त 118

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 118/ मन्त्र 1
    सूक्त - कौशिक देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - आनृण्य सूक्त

    यद्धस्ता॑भ्यां चकृ॒म किल्बि॑षाण्य॒क्षाणां॑ ग॒त्नुमु॑प॒लिप्स॑मानाः। उ॑ग्रंप॒श्ये उ॑ग्र॒जितौ॒ तद॒द्याप्स॒रसा॒वनु॑ दत्तामृ॒णं नः॑ ॥

    स्वर सहित पद पाठ

    यत् । हस्ता॑भ्याम् । च॒कृ॒म । किल्बि॑षाणि । अ॒क्षाणा॑म् । ग॒त्नुम् । उ॒प॒ऽलिप्स॑माना: । उ॒ग्रं॒प॒श्ये । इत्यु॑ग्र॒म्ऽप॒श्ये । उ॒ग्र॒ऽजितौ॑ । तत् । अ॒द्य । अ॒प्स॒रसौ॑ । अनु॑ । द॒त्ता॒म् । ऋ॒णम् । न॒: ॥११८.१॥


    स्वर रहित मन्त्र

    यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः। उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः ॥

    स्वर रहित पद पाठ

    यत् । हस्ताभ्याम् । चकृम । किल्बिषाणि । अक्षाणाम् । गत्नुम् । उपऽलिप्समाना: । उग्रंपश्ये । इत्युग्रम्ऽपश्ये । उग्रऽजितौ । तत् । अद्य । अप्सरसौ । अनु । दत्ताम् । ऋणम् । न: ॥११८.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 118; मन्त्र » 1

    टिप्पणीः - १−(यत्) यदि (हस्ताभ्याम्) कराभ्याम् (चकृम) वयं कृतवन्तः (किल्विषाणि) बहूनि पापानि (अक्षाणाम्) इन्द्रियाणाम् (गत्नुम्) कृहनिभ्यां क्त्नुः। अनुदात्तोपदेश०। पा० ६।४।३७। अनुनासिकलोपः। गन्तव्यं शब्दस्पर्शादिविषयम् (उपलिप्समानाः) लभेः सनि शानच्। उपलब्धुम् अनुभवितुमिच्छन्तः (उग्रंपश्ये) उग्रंपश्येरंमदपाणिंधमाश्च। पा० ३।२।३७। इति खशि निपात्यते। तीक्ष्णदर्शने (उग्रजितौ) तीव्रजयशीले (तत्) (अद्य) (अप्सरसौ) अ० ४।३७।२। अन्तरिक्षे सरन्त्यौ द्यावापृथिव्यौ। तत्रत्याः पदार्था इत्यर्थः (अनु) अनुग्रहेण (दत्ताम्) प्रयच्छताम् (ऋणम्) प्रतिदेयं धनम् (नः) अस्माकम् ॥

    इस भाष्य को एडिट करें
    Top