Loading...
अथर्ववेद > काण्ड 6 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 57/ मन्त्र 3
    सूक्त - शन्ताति देवता - रुद्रः छन्दः - पथ्याबृहती सूक्तम् - जलचिकित्सा सूक्त

    शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः॒ किं च॒नाम॑मत्। क्ष॒मा रपो॒ विश्वं॑ नो अस्तु भेष॒जं सर्वं॑ नो अस्तु भेष॒जम् ॥

    स्वर सहित पद पाठ

    शम् । च॒ । न॒: । मय॑: । च॒ । न॒: । मा । च॒ । न॒: । किम् । च॒न । आ॒म॒म॒त् । क्ष॒मा । रप॑: । विश्व॑म् । न॒: । अ॒स्तु॒ । भे॒ष॒ज॒म् । सर्व॑म् । न॒: । अ॒स्तु॒ । भे॒ष॒जम् ॥५७.३॥


    स्वर रहित मन्त्र

    शं च नो मयश्च नो मा च नः किं चनाममत्। क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥

    स्वर रहित पद पाठ

    शम् । च । न: । मय: । च । न: । मा । च । न: । किम् । चन । आममत् । क्षमा । रप: । विश्वम् । न: । अस्तु । भेषजम् । सर्वम् । न: । अस्तु । भेषजम् ॥५७.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 57; मन्त्र » 3

    टिप्पणीः - ३−(शम्) शान्तिः। स्वास्थ्यम् (च) निश्चयेन (नः) अस्मभ्यम् (मयः) अ० १।१३।२। सुखम् (च) समुच्चये (नः) (च) (नः) अस्मान् (किंचन) किमपि दुःखम् (मा आममत्) अम पीडने−लुङि चङि रूपम्। न पीडयेत् (क्षमा) क्षमूष् सहने−अङ्। क्षान्तिः। उपशमः (रपः) अ० ४।१३।२। रपो रप्रमिति पापनामनी। भवतः−निरु० ४।२१। सुपां सुलुक्०। पा० ७।१।३९। इति षष्ठ्या लुक्। रपसः। दोषस्य (विश्वम्) सर्वं जगत् (नः) अस्मभ्यम् (भेषजम्) भयनिवारकम् (सर्वम्) समस्तम् (नः) (अस्तु) (भेषजम्) रोगनाशकम् ॥

    इस भाष्य को एडिट करें
    Top