Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 76/ मन्त्र 4
सूक्त - कबन्ध
देवता - सान्तपनाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - आयुष्य सूक्त
नैनं॑ घ्नन्ति पर्या॒यिणो॒ न स॒न्नाँ अव॑ गछति। अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान्नाम॑ गृ॒ह्णात्यायु॑षे ॥
स्वर सहित पद पाठन । ए॒न॒म् । घ्न॒न्ति॒ । प॒रि॒ऽआयिन॑: । न । स॒न्नान् । अव॑ । ग॒च्छ॒ति॒ । अ॒ग्ने: । य: । क्ष॒त्रिय॑: । वि॒द्वान् । नाम॑ । गृ॒ह्णाति॑ । आयु॑षे ॥७६.४॥
स्वर रहित मन्त्र
नैनं घ्नन्ति पर्यायिणो न सन्नाँ अव गछति। अग्नेर्यः क्षत्रियो विद्वान्नाम गृह्णात्यायुषे ॥
स्वर रहित पद पाठन । एनम् । घ्नन्ति । परिऽआयिन: । न । सन्नान् । अव । गच्छति । अग्ने: । य: । क्षत्रिय: । विद्वान् । नाम । गृह्णाति । आयुषे ॥७६.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 76; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(न) निषेधे (एनम्) क्षत्रियम् (घ्नन्ति) हिंसन्ति (पर्यायिणः) परि+इण्−घञ्, पर्याय−इनि। परितो गमनशीलाः शत्रवः (न) (सन्नान्) घातस्थान् शत्रून् (अवगच्छति) अवबुध्यते (अग्नेः) भौतिकस्य पावकस्य (यः) (क्षत्रियः) राजा (विद्वान्) (नाम) स्तावकं नामधेयम् (गृह्णाति) उच्चारयति (आयुषे) जीवनवर्धनाय ॥
इस भाष्य को एडिट करें