अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 4
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - एकपदा साम्नी पङ्क्तिः
सूक्तम् - विराट् सूक्त
ऊर्ज॒ एहि॒ स्वध॑ एहि॒ सूनृ॑त॒ एहीरा॑व॒त्येहीति॑ ॥
स्वर सहित पद पाठऊर्जे॑ । आ । इ॒हि॒ । स्वधे॑ । आ । इ॒हि॒ । सूनृ॑ते । आ । इ॒हि॒ । इरा॑ऽवति । आ । इ॒हि॒ । इति॑ ॥११.४॥
स्वर रहित मन्त्र
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥
स्वर रहित पद पाठऊर्जे । आ । इहि । स्वधे । आ । इहि । सूनृते । आ । इहि । इराऽवति । आ । इहि । इति ॥११.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 2;
मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(ऊर्जे) ऊर्ज्-अर्शआद्यच्, टाप्। हे बलवति (एहि) आगच्छ (स्वधे) स्वं धनं दधातीति स्वधा, हे धनधारिके (सूनृते) अ० ३।१२।२। सूनृत-अच्। सत्यप्रियवाग्युक्ते (इरावति) इरा, अन्नम्-निघ० २।७। हे अन्नवति (इति) समाप्तौ ॥
इस भाष्य को एडिट करें