Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 5
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - विराड्गायत्री सूक्तम् - विराट् सूक्त

    तस्या॒ इन्द्रो॑ व॒त्स आसी॑द्गाय॒त्र्यभि॒धान्य॒भ्रमूधः॑ ॥

    स्वर सहित पद पाठ

    तस्या॑: । इन्द्र॑: । व॒त्स: । आसी॑त् । गा॒य॒त्री । अ॒भि॒ऽधानी॑ । अ॒भ्रम् । ऊध॑: ॥११.५॥


    स्वर रहित मन्त्र

    तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥

    स्वर रहित पद पाठ

    तस्या: । इन्द्र: । वत्स: । आसीत् । गायत्री । अभिऽधानी । अभ्रम् । ऊध: ॥११.५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 2; मन्त्र » 5

    टिप्पणीः - ५−(तस्याः) विराजः (इन्द्रः) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट०। पा० ५।२।९३। जीवः (वत्सः) वद कथने-स। उपदेष्टा (आसीत्) (गायत्री) अ० ८।९।१४। गानयोग्या वेदवाणी (अभिधानी) कथनशक्तिः (अभ्रम्) मेघः (ऊधः) श्वेः संप्रसारणं च। उ० ४।१९३। वह प्रापणे-असुन्, यद्वा उन्दी क्लेदने-असुन्, ऊधादेशः। सेचनसामर्थ्यम् ॥

    इस भाष्य को एडिट करें
    Top