Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 4
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - द्विपदार्च्युष्णिक् सूक्तम् - विराट् सूक्त

    वि॒षमे॒वास्याप्रि॑यं॒ भ्रातृ॑व्यमनु॒विषि॑च्यते॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    वि॒षम् । ए॒व । अ॒स्य॒ । अप्रि॑यम् । भ्रातृ॑व्यम् । अ॒नु॒ऽविसि॑च्यते । य: । ए॒वम् । वेद॑ ॥१५.४॥


    स्वर रहित मन्त्र

    विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥

    स्वर रहित पद पाठ

    विषम् । एव । अस्य । अप्रियम् । भ्रातृव्यम् । अनुऽविसिच्यते । य: । एवम् । वेद ॥१५.४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 6; मन्त्र » 4

    टिप्पणीः - ४−(विषम्) दोषः, इत्यर्थः (एव) एवम् (अस्य) ब्रह्मवादिनः (अप्रियम्) अप्रीतिकरम् (भ्रातृव्यम्) अ० २।१८।१। भ्रातृभावशून्यं ब्रह्मनिन्दकं शत्रुम् (अनुविषिच्यते) कर्तरि कर्मवाच्यम्। व्याप्य विरुन्द्धे पश्चात्, नाशयतीत्यर्थः। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top