अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 1
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - मधु विद्या सूक्त
दि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात्समु॒द्राद॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे। तां चा॑यि॒त्वामृतं॒ वसा॑नां हृ॒द्भिः प्र॒जाः प्रति॑ नन्दन्ति॒ सर्वाः॑ ॥
स्वर सहित पद पाठदि॒व: । पृ॒थि॒व्या: । अ॒न्तरि॑क्षात् । स॒मु॒द्रात् । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा। हि । ज॒ज्ञे । ताम् । चा॒यि॒त्वा । अ॒मृत॑म् । वसा॑नाम् । हृ॒त्ऽभि: । प्र॒ऽजा: । प्रति॑ । न॒न्द॒न्ति॒ । सर्वा॑: ॥१.१॥
स्वर रहित मन्त्र
दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान्मधुकशा हि जज्ञे। तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥
स्वर रहित पद पाठदिव: । पृथिव्या: । अन्तरिक्षात् । समुद्रात् । अग्ने: । वातात् । मधुऽकशा। हि । जज्ञे । ताम् । चायित्वा । अमृतम् । वसानाम् । हृत्ऽभि: । प्रऽजा: । प्रति । नन्दन्ति । सर्वा: ॥१.१॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(दिवः) सूर्यात् (पृथिव्याः) भूमेः (अन्तरिक्षात्) मध्यलोकात् (समुद्रात्) जलौघात् (अग्नेः) पावकात् (वातात्) वायोः (मधुकशा) फलिपाटिनमिमनि०। उ० १।१८। मन ज्ञाने-उ, नस्य धः+कश गतिशासनयोः-पचाद्यच्, टाप्। कशा=वाक्-निघ० १।११। ज्ञानवाणी। मधुविद्या वेदवाणी (हि) अवधारणे (जज्ञे) प्रादुर्बभूव (ताम्) मधुकशाम् (चायित्वा) पूजयित्वा (अमृतम्) अमरणम्। पुरुषार्थम् (वसानाम्) आच्छादयन्तीम्। धारयन्तीम् (हृद्भिः) हृदयैः (प्रजाः) जीवजन्तवः (प्रति) प्रत्यक्षम् (नन्दन्ति) हर्षन्ति (सर्वाः) समस्ताः ॥
इस भाष्य को एडिट करें