Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 19
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - मधु विद्या सूक्त

    अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ वर्च॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥

    स्वर सहित पद पाठ

    अश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । वर्च॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥१.१९॥


    स्वर रहित मन्त्र

    अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती। यथा वर्चस्वतीं वाचमावदानि जनाँ अनु ॥

    स्वर रहित पद पाठ

    अश्विना । सारघेण । मा । मधुना । अङ्क्तम् । शुभ: । पती इति । यथा । वर्चस्वतीम् । वाचम् । आऽवदानि । जनान् । अनु ॥१.१९॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 19

    टिप्पणीः - १९−(सारघेण) अ० ६।६९।२। सारं घाटयति संग्राहयतीति सारघः। सारस्य बलस्य धनस्य वा संग्राहकेण। (मधुना) ज्ञानेन (अङ्क्तम्) प्रकाशयतम् (वर्चस्वतीम्) तेजोमयीम्। अन्यद् व्याख्यातम् अ० ६।६९।˜२ ॥

    इस भाष्य को एडिट करें
    Top