Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 23
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - द्विपदार्ची पङ्क्तिः सूक्तम् - मधु विद्या सूक्त

    मधु॑मान्भवति॒ मधु॑मदस्याहा॒र्यं भवति। मधु॑मतो लो॒काञ्ज॑यति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    मधु॑ऽमान् । भ॒व॒ति॒ । मधु॑ऽमत् । अ॒स्य॒ । आ॒ऽहा॒र्य᳡म् । भ॒व॒ति॒ । मधु॑ऽमत: । लो॒कान् । ज॒य॒ति॒ । य: । ए॒वम् । वेद॑ ॥१.२३॥


    स्वर रहित मन्त्र

    मधुमान्भवति मधुमदस्याहार्यं भवति। मधुमतो लोकाञ्जयति य एवं वेद ॥

    स्वर रहित पद पाठ

    मधुऽमान् । भवति । मधुऽमत् । अस्य । आऽहार्यम् । भवति । मधुऽमत: । लोकान् । जयति । य: । एवम् । वेद ॥१.२३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 23

    टिप्पणीः - २३−(मधुमान्) ज्ञानवान् (मधुमत्) ज्ञानमयम् (अस्य) ज्ञानिनः (आहार्यम्) आ+हृञ् स्वीकारे−ण्यत्। ग्राह्यं कर्म (मधुमतः) ज्ञानवतः (लोकान्) समाजान् (जयति) उत्कर्षेण प्राप्नोति। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top