अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 23
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - द्विपदार्ची पङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
मधु॑मान्भवति॒ मधु॑मदस्याहा॒र्यं भवति। मधु॑मतो लो॒काञ्ज॑यति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठमधु॑ऽमान् । भ॒व॒ति॒ । मधु॑ऽमत् । अ॒स्य॒ । आ॒ऽहा॒र्य᳡म् । भ॒व॒ति॒ । मधु॑ऽमत: । लो॒कान् । ज॒य॒ति॒ । य: । ए॒वम् । वेद॑ ॥१.२३॥
स्वर रहित मन्त्र
मधुमान्भवति मधुमदस्याहार्यं भवति। मधुमतो लोकाञ्जयति य एवं वेद ॥
स्वर रहित पद पाठमधुऽमान् । भवति । मधुऽमत् । अस्य । आऽहार्यम् । भवति । मधुऽमत: । लोकान् । जयति । य: । एवम् । वेद ॥१.२३॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(मधुमान्) ज्ञानवान् (मधुमत्) ज्ञानमयम् (अस्य) ज्ञानिनः (आहार्यम्) आ+हृञ् स्वीकारे−ण्यत्। ग्राह्यं कर्म (मधुमतः) ज्ञानवतः (लोकान्) समाजान् (जयति) उत्कर्षेण प्राप्नोति। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें