अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 13
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - मधु विद्या सूक्त
यथा॒ सोम॑स्तृ॒तीये॒ सव॑न ऋभू॒णां भ॑वति प्रि॒यः। ए॒वा म॑ ऋभवो॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
स्वर सहित पद पाठयथा॑ । सोम॑: । तृतीये॑ । सव॑ने । ऋ॒भू॒णाम् । भव॑ति । प्रि॒य: । ए॒व । मे॒ । ऋ॒भ॒व॒: । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.१३॥
स्वर रहित मन्त्र
यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः। एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥
स्वर रहित पद पाठयथा । सोम: । तृतीये । सवने । ऋभूणाम् । भवति । प्रिय: । एव । मे । ऋभव: । वर्च: । आत्मनि । ध्रियताम् ॥१.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(सोमः) ऐश्वर्यवान्। वृद्धपुरुषः (तृतीये) शैशवयौवनवार्धकानां पूरके (सवने) यज्ञे। वृद्धभाव इत्यर्थः। (ऋभूणाम्) अ० १।२।३। मेधाविनाम्-निघ० ३।१५। (ऋभवः) हे मेधाविनः। शिष्टं पूर्ववत् ॥
इस भाष्य को एडिट करें