अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्नी त्रिष्टुप्
सूक्तम् - अतिथि सत्कार
प्र॒जाप॑ते॒र्वा ए॒ष वि॑क्र॒मान॑नु॒विक्र॑मते॒ य उ॑प॒हर॑ति ॥
स्वर सहित पद पाठप्र॒जाऽप॑ते: । वै । ए॒ष: । वि॒ऽक्र॒मान् । अ॒नु॒ऽविक्र॑मते । य: । उ॒प॒ऽहर॑ति ॥७.१२॥
स्वर रहित मन्त्र
प्रजापतेर्वा एष विक्रमाननुविक्रमते य उपहरति ॥
स्वर रहित पद पाठप्रजाऽपते: । वै । एष: । विऽक्रमान् । अनुऽविक्रमते । य: । उपऽहरति ॥७.१२॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(प्रजापतेः) प्रजापालकस्य परमेश्वरस्य मनुष्यस्य वा (वै) (एषः) गृहस्थः (विक्रमान्) पराक्रमान् (अनुविक्रमते) अनुसृत्य पराक्रमान् करोति। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें