अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - पञ्चपदा विराट्पुरस्ताद्बृहती
सूक्तम् - अतिथि सत्कार
स य ए॒वं वि॒द्वान्न द्वि॒षन्न॑श्नीया॒न्न द्वि॑ष॒तोऽन्न॑मश्नीया॒न्न मी॑मांसि॒तस्य॒ न मी॑मां॒समा॑नस्य ॥
स्वर सहित पद पाठस: ।य: । ए॒वम् । वि॒द्वान् । न । द्वि॒षन् । अ॒श्नी॒या॒त् । न । द्वि॒ष॒त: । अन्न॑म् । अ॒श्नी॒या॒त् । न । मी॒मां॒सि॒तस्य॑ । न । मी॒मां॒समा॑नस्य ॥७.७॥
स्वर रहित मन्त्र
स य एवं विद्वान्न द्विषन्नश्नीयान्न द्विषतोऽन्नमश्नीयान्न मीमांसितस्य न मीमांसमानस्य ॥
स्वर रहित पद पाठस: ।य: । एवम् । विद्वान् । न । द्विषन् । अश्नीयात् । न । द्विषत: । अन्नम् । अश्नीयात् । न । मीमांसितस्य । न । मीमांसमानस्य ॥७.७॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(सः) अतिथिः (यः) (एवम्) पूर्वोक्तविधिना (न) निषेधे (द्विषन्) अप्रीणन् (अश्नीयात्) भुञ्जीत। नाशयेत् (न) (द्विषतः) अप्रीणतः पुरुषस्य (अन्नम्) अन प्राणने-नन्। यद्वा अद भक्षणे-क्त। भोजनम् (अश्नीयात्) (न) (मीमांसितस्य) आशङ्कायामुपसंख्यानम्। वा० पा० ३।१।७। मान पूजायाम्, आशङ्कायाम्-सन् आशङ्कायाम्, ततः क्त। संशययुक्तस्य (न) (मीमांसमानस्य) अ० ९।१।३। विचारेण तत्त्वनिर्णयं कुर्वतः ॥
इस भाष्य को एडिट करें