अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
कर्णा॑भ्यां ते॒ कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्प॑कम्। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
स्वर सहित पद पाठकर्णा॑भ्याम् । ते॒ । कङ्कू॑षेभ्य: । क॒र्ण॒ऽशू॒लम् । वि॒ऽसल्प॑कम् । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.२॥
स्वर रहित मन्त्र
कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम्। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥
स्वर रहित पद पाठकर्णाभ्याम् । ते । कङ्कूषेभ्य: । कर्णऽशूलम् । विऽसल्पकम् । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि: । नि: । मन्त्रयामहे ॥१३.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(कर्णाभ्याम्) अ० २।३३।१। श्रोत्राभ्याम् (कङ्कूषेभ्यः) पीयेरूषन्। उ० ४।७६। ककि गतौ−ऊषन्। व्यापकेभ्यः कर्णनाडीविशेषेभ्यः (विसल्पकम्) अ० ७।१२७।१। विसर्परोगम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें