Loading...
अथर्ववेद > काण्ड 2 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 6
    सूक्त - काण्वः देवता - आदित्यगणः छन्दः - चतुष्पान्निचृदुष्णिक् सूक्तम् - कृमिनाशक सूक्त

    प्र ते॑ शृणामि॒ शृङ्गे॒ याभ्यां॑ वितुदा॒यसि॑। भि॒नद्मि॑ ते कु॒षुम्भं॒ यस्ते॑ विष॒धानः॑ ॥

    स्वर सहित पद पाठ

    प्र । ते॒ । शृ॒णा॒मि॒ । शृङ्गे॒ इति॑ । याभ्या॑म् । वि॒ऽतु॒दा॒यसि॑ । भि॒नद्मि॑ । ते॒ । कु॒षुम्भ॑म् । य: । ते॒ । वि॒ष॒ऽधान॑: ॥३२.६॥


    स्वर रहित मन्त्र

    प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि। भिनद्मि ते कुषुम्भं यस्ते विषधानः ॥

    स्वर रहित पद पाठ

    प्र । ते । शृणामि । शृङ्गे इति । याभ्याम् । विऽतुदायसि । भिनद्मि । ते । कुषुम्भम् । य: । ते । विषऽधान: ॥३२.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 6

    पदार्थ -

    १ हे रोगकृमे! मैं (ते) = तेरे (शृंगे) = शृंगों को सौंग की भाँति कष्ट देनेवाले अङ्गों को (प्रशृणामि) = पूर्णरूप से समाप्त करता हूँ, (याभ्याम्) = जिनसे (वितुदायसि) = तू पीड़ित करता है। २. ते (कुषुम्भम्) = [कुशुम्भ-कुसुम्भ-water pot] तेरे इस जल-पात्र को भी में (भिनधि) = विदीर्ण करता है, (य:) = जो (ते) = तेरे (विषधानः)  विषधारण का काम देता है।

    भावार्थ -

    हम कृमियों के पीड़ादायक अङ्गों का विनाश करते हैं।

    इस भाष्य को एडिट करें
    Top