Loading...
अथर्ववेद > काण्ड 20 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 1
    सूक्त - वामदेवः देवता - इन्द्राबृहस्पती छन्दः - जगती सूक्तम् - सूक्त-१३

    इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू। आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒णऽव॒सू इति॑ वृषण्ऽवसू ॥ आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑व: । सु॒ऽआ॒भुव॑: । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥१३.१॥


    स्वर रहित मन्त्र

    इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू। आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥

    स्वर रहित पद पाठ

    इन्द्र: । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषणऽवसू इति वृषण्ऽवसू ॥ आ । वाम् । विशन्तु । इन्दव: । सुऽआभुव: । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥१३.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 1

    पदार्थ -
    १. हे (बृहस्पते) = ज्ञान के स्वामिन् ! आप (इन्द्रः च) = और इन्द्र-जितेन्द्रियता की देवता (अस्मिन् यज्ञे) = इस जीवन-यज्ञ में (सोमं पिबतम्) = सोम का पान करो, अर्थात् मैं ज्ञानरुचिवाला व जितेन्द्रिय बनकर सोम का रक्षण कर सकूँ। जितेन्द्रियता व ज्ञानरुचिता-ये दोनों दिव्यभाव (मन्दसाना) = हमें आनन्दित करनेवाले है और (वृषण्वसू) = हमारे लिए वसुओं [धनों] का वर्षण करनेवाले हैं। २.हे बृहस्पते व इन्द्र! (वाम) = आपके ये (स्वाभुव:) = [सुष्ठ सर्वतो (भवन्त:) = कृत्स्नशरीरव्यापिनः] सम्पूर्ण शरीर में व्याप्त होनेवाले (इन्दवः) = सोमकण (आविशन्तु) = शरीर में सर्वत्र प्रवेशवाले हों। हे ज्ञानरुचिते व जितेन्द्रियते! (अस्मे) = हमारे लिए (सर्ववीरम्) = सब वीर सन्तानों से युक्त (रयिम्) = धन को (नियच्छतम्) = दो।

    भावार्थ - जितेन्द्रियता व ज्ञानरुचिता शरीर में सोम-रक्षण का कारण बनकर हमें हर्षित करते हैं, आवश्यक वसुओं को प्राप्त कराते हैं, वीर सन्तानों से युक्त धन को देनेवाले होते हैं। ये ही हमें इस मन्त्र का ऋषि वामदेव बनाते हैं।

    इस भाष्य को एडिट करें
    Top