अथर्ववेद - काण्ड 20/ सूक्त 15/ मन्त्र 5
भूरि॑ त इन्द्र वी॒र्य तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण। अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥
स्वर सहित पद पाठभूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । तव॑ । स्म॒सि॒ । अ॒स्य॒ । स्तो॒तु: । म॒घ॒ऽव॒न् । काम॑म् । आ । पृ॒ण॒ ॥ अनु॑ । ते॒ । द्यौ: । बृ॒ह॒ती । वी॒र्य॑म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । मे॒मे॒ । ओज॑से ॥१५.५॥
स्वर रहित मन्त्र
भूरि त इन्द्र वीर्य तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण। अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥
स्वर रहित पद पाठभूरि । ते । इन्द्र । वीर्यम् । तव । स्मसि । अस्य । स्तोतु: । मघऽवन् । कामम् । आ । पृण ॥ अनु । ते । द्यौ: । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । मेमे । ओजसे ॥१५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 15; मन्त्र » 5
विषय - 'अनन्त-शक्ति' प्रभु
पदार्थ -
१. हे (इन्द्र) = सर्वशक्तिमन् प्रभो! (ते वीर्यम्) = आपका पराक्रम (भूरि) = महान है। (तव स्मसि) = हम आपके ही तो हैं। हे (मघवन्) = ऐश्वर्यशालिन् प्रभो! (अस्य स्तोतुः कामम् आपृण) = इस स्तोता की कामना को पूरण कीजिए। २. यह (बृहती द्यौः) = विशाल दयुलोक (ते वीर्यम् अनु) = आपके पराक्रम से ही (ममे) = निर्मित हुआ है। (इयं च पृथिवी) = और यह पृथिवी (ते) = आपके ओजसे (नेमे) = ओज के लिए नतमस्तक होती है। वस्तुत: ये द्यावापृथिवी आपकी महिमा का ही प्रतिपादन कर रहे हैं।
भावार्थ - प्रभु की शक्ति अनन्त है। प्रभु ही स्तोता की कामना को पूरण करते हैं। ये द्यावा पृथिवी प्रभु की हो महिमा हैं।
इस भाष्य को एडिट करें