अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 3
सूक्त - मेधातिथिः, प्रियमेधः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-१८
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति। यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
स्वर सहित पद पाठइ॒च्छन्ति॑ । दे॒वा: । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ॥ यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्रा ॥१८.३॥
स्वर रहित मन्त्र
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति। यन्ति प्रमादमतन्द्राः ॥
स्वर रहित पद पाठइच्छन्ति । देवा: । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति ॥ यन्ति । प्रऽमादम् । अतन्द्रा ॥१८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 3
विषय - सुन्वन्, नकि स्वप्नक् [शयालु]
पदार्थ -
१. (देवा:) = सब देव (सुन्वन्तं इच्छन्ति) = यज्ञशील पुरुष को चाहते हैं। (स्वप्नाय) = मूर्तिमान् स्वप्न के लिए-बड़े सोंदू पुरुष के लिए-(न स्पृहयन्ति) = स्मृहा-[प्रेम व इच्छा]-वाले नहीं होते। २. इस संसार में (अतन्द्र:) = आलस्यशून्य पुरुष ही (प्रमादं यन्ति) = प्रकृष्ट हर्ष को प्राप्त करते हैं।
भावार्थ - यज्ञशीलता ही हमें देवों का प्रिय बनाती है। आलस्य हमें उनका अप्रिय बना देता है। उद्यमी पुरुष ही उत्कृष्ट आनन्द के भागी होते हैं।
इस भाष्य को एडिट करें