Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 59/ मन्त्र 2
कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः। इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥
स्वर सहित पद पाठकण्वा॑:ऽइव । भृग॑व: । सूर्या॑ऽइव । विश्व॑म् । इत् । धी॒तम् । आ॒न॒शु॒: ॥ इन्द्र॑म् । स्तोमे॑भि: । म॒हऽय॑न्त: । आ॒यव॑: । प्रि॒यमे॑धास: । अ॒स्व॒र॒न् ॥५९.२॥
स्वर रहित मन्त्र
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः। इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥
स्वर रहित पद पाठकण्वा:ऽइव । भृगव: । सूर्याऽइव । विश्वम् । इत् । धीतम् । आनशु: ॥ इन्द्रम् । स्तोमेभि: । महऽयन्त: । आयव: । प्रियमेधास: । अस्वरन् ॥५९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 59; मन्त्र » 2
विषय - देखो व्याख्या अथर्व० २०.१०.१-२