Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 83/ मन्त्र 1
इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत्। छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥
स्वर सहित पद पाठइन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् ॥ छ॒र्दि: । य॒च्छ॒ । म॒घव॑त्ऽभ्य: । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्य॒: ॥८३.१॥
स्वर रहित मन्त्र
इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्। छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥
स्वर रहित पद पाठइन्द्र । त्रिऽधातु । शरणम् । त्रिऽवरूथम् । स्वस्तिऽमत् ॥ छर्दि: । यच्छ । मघवत्ऽभ्य: । च । मह्यम् । च । यवय । दिद्युम् । एभ्य: ॥८३.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 83; मन्त्र » 1
विषय - उत्तम गृह
पदार्थ -
१. हे (इन्द्र) = परमैश्वर्यशालिन् प्रभो! (मघवदभ्यः) = [मघ मखम्] यज्ञशील पुरुषों के लिए (शरणम्) = गृह (यच्छ) = दीजिए। जो घर (त्रिधातु) = बालक, युवा व वृद्ध तीनों को धारण करनेवाला हो। (त्रिवरूथम्) = 'शीत, आतप व वर्षा' तीनों का निवारण करनेवाला हो। (स्वस्तिमत्) = कल्याणकर हो। (छर्दिः) = [छदिष्यत्]-उत्तम छतवाला हो। २. (च) = और इसप्रकार के गृहों को प्राप्त कराके (मह्यम्) = मेरे लिए (एभ्यः) = इन गृहों से (दिद्युम्) = खण्डनकारिणी विद्युत् को (यावया) = पृथक् कीजिए। इन घरों पर (विद्युत्) = पतन का भय न हो।
भावार्थ - हम उत्तम घरों को बनाकर स्वस्थ मन से उनमें निर्भयतापूर्वक रहते हुए उन्नति के मार्ग पर आगे बढ़नेवाले हों।
इस भाष्य को एडिट करें